कृदन्तरूपाणि - निस् + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्खर्दनम्
अनीयर्
निष्खर्दनीयः - निष्खर्दनीया
ण्वुल्
निष्खर्दकः - निष्खर्दिका
तुमुँन्
निष्खर्दितुम्
तव्य
निष्खर्दितव्यः - निष्खर्दितव्या
तृच्
निष्खर्दिता - निष्खर्दित्री
ल्यप्
निष्खर्द्य
क्तवतुँ
निष्खर्दितवान् - निष्खर्दितवती
क्त
निष्खर्दितः - निष्खर्दिता
शतृँ
निष्खर्दन् - निष्खर्दन्ती
ण्यत्
निष्खर्द्यः - निष्खर्द्या
अच्
निष्खर्दः - निष्खर्दा
घञ्
निष्खर्दः
निष्खर्दा


सनादि प्रत्ययाः

उपसर्गाः