कृदन्तरूपाणि - सु + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुबृंहणम्
अनीयर्
सुबृंहणीयः - सुबृंहणीया
ण्वुल्
सुबृंहकः - सुबृंहिका
तुमुँन्
सुबृंहितुम्
तव्य
सुबृंहितव्यः - सुबृंहितव्या
तृच्
सुबृंहिता - सुबृंहित्री
ल्यप्
सुबृंह्य
क्तवतुँ
सुबृंहितवान् - सुबृंहितवती
क्त
सुबृंहितः - सुबृंहिता
शतृँ
सुबृंहन् - सुबृंहन्ती
क्यप्
सुबृंह्यः - सुबृंह्या
घञ्
सुबृंहः
सुबृंहः - सुबृंहा
सुबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः