कृदन्तरूपाणि - नि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबृंहणम्
अनीयर्
निबृंहणीयः - निबृंहणीया
ण्वुल्
निबृंहकः - निबृंहिका
तुमुँन्
निबृंहितुम्
तव्य
निबृंहितव्यः - निबृंहितव्या
तृच्
निबृंहिता - निबृंहित्री
ल्यप्
निबृंह्य
क्तवतुँ
निबृंहितवान् - निबृंहितवती
क्त
निबृंहितः - निबृंहिता
शतृँ
निबृंहन् - निबृंहन्ती
क्यप्
निबृंह्यः - निबृंह्या
घञ्
निबृंहः
निबृंहः - निबृंहा
निबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः