कृदन्तरूपाणि - उप + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपबृंहणम्
अनीयर्
उपबृंहणीयः - उपबृंहणीया
ण्वुल्
उपबृंहकः - उपबृंहिका
तुमुँन्
उपबृंहितुम्
तव्य
उपबृंहितव्यः - उपबृंहितव्या
तृच्
उपबृंहिता - उपबृंहित्री
ल्यप्
उपबृंह्य
क्तवतुँ
उपबृंहितवान् - उपबृंहितवती
क्त
उपबृंहितः - उपबृंहिता
शतृँ
उपबृंहन् - उपबृंहन्ती
क्यप्
उपबृंह्यः - उपबृंह्या
घञ्
उपबृंहः
उपबृंहः - उपबृंहा
उपबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः