कृदन्तरूपाणि - परा + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबृंहणम्
अनीयर्
पराबृंहणीयः - पराबृंहणीया
ण्वुल्
पराबृंहकः - पराबृंहिका
तुमुँन्
पराबृंहितुम्
तव्य
पराबृंहितव्यः - पराबृंहितव्या
तृच्
पराबृंहिता - पराबृंहित्री
ल्यप्
पराबृंह्य
क्तवतुँ
पराबृंहितवान् - पराबृंहितवती
क्त
पराबृंहितः - पराबृंहिता
शतृँ
पराबृंहन् - पराबृंहन्ती
क्यप्
पराबृंह्यः - पराबृंह्या
घञ्
पराबृंहः
पराबृंहः - पराबृंहा
पराबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः