कृदन्तरूपाणि - अनु + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबृंहणम्
अनीयर्
अनुबृंहणीयः - अनुबृंहणीया
ण्वुल्
अनुबृंहकः - अनुबृंहिका
तुमुँन्
अनुबृंहितुम्
तव्य
अनुबृंहितव्यः - अनुबृंहितव्या
तृच्
अनुबृंहिता - अनुबृंहित्री
ल्यप्
अनुबृंह्य
क्तवतुँ
अनुबृंहितवान् - अनुबृंहितवती
क्त
अनुबृंहितः - अनुबृंहिता
शतृँ
अनुबृंहन् - अनुबृंहन्ती
क्यप्
अनुबृंह्यः - अनुबृंह्या
घञ्
अनुबृंहः
अनुबृंहः - अनुबृंहा
अनुबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः