कृदन्तरूपाणि - अव + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबृंहणम्
अनीयर्
अवबृंहणीयः - अवबृंहणीया
ण्वुल्
अवबृंहकः - अवबृंहिका
तुमुँन्
अवबृंहितुम्
तव्य
अवबृंहितव्यः - अवबृंहितव्या
तृच्
अवबृंहिता - अवबृंहित्री
ल्यप्
अवबृंह्य
क्तवतुँ
अवबृंहितवान् - अवबृंहितवती
क्त
अवबृंहितः - अवबृंहिता
शतृँ
अवबृंहन् - अवबृंहन्ती
क्यप्
अवबृंह्यः - अवबृंह्या
घञ्
अवबृंहः
अवबृंहः - अवबृंहा
अवबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः