कृदन्तरूपाणि - उत् + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्बृंहणम्
अनीयर्
उद्बृंहणीयः - उद्बृंहणीया
ण्वुल्
उद्बृंहकः - उद्बृंहिका
तुमुँन्
उद्बृंहितुम्
तव्य
उद्बृंहितव्यः - उद्बृंहितव्या
तृच्
उद्बृंहिता - उद्बृंहित्री
ल्यप्
उद्बृंह्य
क्तवतुँ
उद्बृंहितवान् - उद्बृंहितवती
क्त
उद्बृंहितः - उद्बृंहिता
शतृँ
उद्बृंहन् - उद्बृंहन्ती
क्यप्
उद्बृंह्यः - उद्बृंह्या
घञ्
उद्बृंहः
उद्बृंहः - उद्बृंहा
उद्बृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः