कृदन्तरूपाणि - परि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिबृंहणम्
अनीयर्
परिबृंहणीयः - परिबृंहणीया
ण्वुल्
परिबृंहकः - परिबृंहिका
तुमुँन्
परिबृंहितुम्
तव्य
परिबृंहितव्यः - परिबृंहितव्या
तृच्
परिबृंहिता - परिबृंहित्री
ल्यप्
परिबृंह्य
क्तवतुँ
परिबृंहितवान् - परिबृंहितवती
क्त
परिबृढः / परिबृंहितः - परिबृढा / परिबृंहिता
शतृँ
परिबृंहन् - परिबृंहन्ती
क्यप्
परिबृंह्यः - परिबृंह्या
घञ्
परिबृंहः
परिबृंहः - परिबृंहा
परिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः