कृदन्तरूपाणि - सम् + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बृंहणम् / संबृंहणम्
अनीयर्
सम्बृंहणीयः / संबृंहणीयः - सम्बृंहणीया / संबृंहणीया
ण्वुल्
सम्बृंहकः / संबृंहकः - सम्बृंहिका / संबृंहिका
तुमुँन्
सम्बृंहितुम् / संबृंहितुम्
तव्य
सम्बृंहितव्यः / संबृंहितव्यः - सम्बृंहितव्या / संबृंहितव्या
तृच्
सम्बृंहिता / संबृंहिता - सम्बृंहित्री / संबृंहित्री
ल्यप्
सम्बृंह्य / संबृंह्य
क्तवतुँ
सम्बृंहितवान् / संबृंहितवान् - सम्बृंहितवती / संबृंहितवती
क्त
सम्बृंहितः / संबृंहितः - सम्बृंहिता / संबृंहिता
शतृँ
सम्बृंहन् / संबृंहन् - सम्बृंहन्ती / संबृंहन्ती
क्यप्
सम्बृंह्यः / संबृंह्यः - सम्बृंह्या / संबृंह्या
घञ्
सम्बृंहः / संबृंहः
सम्बृंहः / संबृंहः - सम्बृंहा / संबृंहा
सम्बृंहा / संबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः