कृदन्तरूपाणि - अधि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबृंहणम्
अनीयर्
अधिबृंहणीयः - अधिबृंहणीया
ण्वुल्
अधिबृंहकः - अधिबृंहिका
तुमुँन्
अधिबृंहितुम्
तव्य
अधिबृंहितव्यः - अधिबृंहितव्या
तृच्
अधिबृंहिता - अधिबृंहित्री
ल्यप्
अधिबृंह्य
क्तवतुँ
अधिबृंहितवान् - अधिबृंहितवती
क्त
अधिबृंहितः - अधिबृंहिता
शतृँ
अधिबृंहन् - अधिबृंहन्ती
क्यप्
अधिबृंह्यः - अधिबृंह्या
घञ्
अधिबृंहः
अधिबृंहः - अधिबृंहा
अधिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः