कृदन्तरूपाणि - वि + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबृंहणम्
अनीयर्
विबृंहणीयः - विबृंहणीया
ण्वुल्
विबृंहकः - विबृंहिका
तुमुँन्
विबृंहितुम्
तव्य
विबृंहितव्यः - विबृंहितव्या
तृच्
विबृंहिता - विबृंहित्री
ल्यप्
विबृंह्य
क्तवतुँ
विबृंहितवान् - विबृंहितवती
क्त
विबृंहितः - विबृंहिता
शतृँ
विबृंहन् - विबृंहन्ती
क्यप्
विबृंह्यः - विबृंह्या
घञ्
विबृंहः
विबृंहः - विबृंहा
विबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः