कृदन्तरूपाणि - अति + बृंह् - बृहिँ वृद्धौ बृहिँ वृहिँ शब्दे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिबृंहणम्
अनीयर्
अतिबृंहणीयः - अतिबृंहणीया
ण्वुल्
अतिबृंहकः - अतिबृंहिका
तुमुँन्
अतिबृंहितुम्
तव्य
अतिबृंहितव्यः - अतिबृंहितव्या
तृच्
अतिबृंहिता - अतिबृंहित्री
ल्यप्
अतिबृंह्य
क्तवतुँ
अतिबृंहितवान् - अतिबृंहितवती
क्त
अतिबृंहितः - अतिबृंहिता
शतृँ
अतिबृंहन् - अतिबृंहन्ती
क्यप्
अतिबृंह्यः - अतिबृंह्या
घञ्
अतिबृंहः
अतिबृंहः - अतिबृंहा
अतिबृंहा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः