कृदन्तरूपाणि - सु + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुझषणम्
अनीयर्
सुझषणीयः - सुझषणीया
ण्वुल्
सुझाषकः - सुझाषिका
तुमुँन्
सुझषितुम्
तव्य
सुझषितव्यः - सुझषितव्या
तृच्
सुझषिता - सुझषित्री
ल्यप्
सुझष्य
क्तवतुँ
सुझषितवान् - सुझषितवती
क्त
सुझषितः - सुझषिता
शतृँ
सुझषन् - सुझषन्ती
शानच्
सुझषमाणः - सुझषमाणा
ण्यत्
सुझाष्यः - सुझाष्या
अच्
सुझषः - सुझषा
घञ्
सुझाषः
क्तिन्
सुझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः