कृदन्तरूपाणि - सम् + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्झषणम् / संझषणम्
अनीयर्
सञ्झषणीयः / संझषणीयः - सञ्झषणीया / संझषणीया
ण्वुल्
सञ्झाषकः / संझाषकः - सञ्झाषिका / संझाषिका
तुमुँन्
सञ्झषितुम् / संझषितुम्
तव्य
सञ्झषितव्यः / संझषितव्यः - सञ्झषितव्या / संझषितव्या
तृच्
सञ्झषिता / संझषिता - सञ्झषित्री / संझषित्री
ल्यप्
सञ्झष्य / संझष्य
क्तवतुँ
सञ्झषितवान् / संझषितवान् - सञ्झषितवती / संझषितवती
क्त
सञ्झषितः / संझषितः - सञ्झषिता / संझषिता
शतृँ
सञ्झषन् / संझषन् - सञ्झषन्ती / संझषन्ती
शानच्
सञ्झषमाणः / संझषमाणः - सञ्झषमाणा / संझषमाणा
ण्यत्
सञ्झाष्यः / संझाष्यः - सञ्झाष्या / संझाष्या
अच्
सञ्झषः / संझषः - सञ्झषा - संझषा
घञ्
सञ्झाषः / संझाषः
क्तिन्
सञ्झष्टिः / संझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः