कृदन्तरूपाणि - नि + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निझषणम्
अनीयर्
निझषणीयः - निझषणीया
ण्वुल्
निझाषकः - निझाषिका
तुमुँन्
निझषितुम्
तव्य
निझषितव्यः - निझषितव्या
तृच्
निझषिता - निझषित्री
ल्यप्
निझष्य
क्तवतुँ
निझषितवान् - निझषितवती
क्त
निझषितः - निझषिता
शतृँ
निझषन् - निझषन्ती
शानच्
निझषमाणः - निझषमाणा
ण्यत्
निझाष्यः - निझाष्या
अच्
निझषः - निझषा
घञ्
निझाषः
क्तिन्
निझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः