कृदन्तरूपाणि - अव + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवझषणम्
अनीयर्
अवझषणीयः - अवझषणीया
ण्वुल्
अवझाषकः - अवझाषिका
तुमुँन्
अवझषितुम्
तव्य
अवझषितव्यः - अवझषितव्या
तृच्
अवझषिता - अवझषित्री
ल्यप्
अवझष्य
क्तवतुँ
अवझषितवान् - अवझषितवती
क्त
अवझषितः - अवझषिता
शतृँ
अवझषन् - अवझषन्ती
शानच्
अवझषमाणः - अवझषमाणा
ण्यत्
अवझाष्यः - अवझाष्या
अच्
अवझषः - अवझषा
घञ्
अवझाषः
क्तिन्
अवझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः