कृदन्तरूपाणि - वि + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विझषणम्
अनीयर्
विझषणीयः - विझषणीया
ण्वुल्
विझाषकः - विझाषिका
तुमुँन्
विझषितुम्
तव्य
विझषितव्यः - विझषितव्या
तृच्
विझषिता - विझषित्री
ल्यप्
विझष्य
क्तवतुँ
विझषितवान् - विझषितवती
क्त
विझषितः - विझषिता
शतृँ
विझषन् - विझषन्ती
शानच्
विझषमाणः - विझषमाणा
ण्यत्
विझाष्यः - विझाष्या
अच्
विझषः - विझषा
घञ्
विझाषः
क्तिन्
विझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः