कृदन्तरूपाणि - परि + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिझषणम्
अनीयर्
परिझषणीयः - परिझषणीया
ण्वुल्
परिझाषकः - परिझाषिका
तुमुँन्
परिझषितुम्
तव्य
परिझषितव्यः - परिझषितव्या
तृच्
परिझषिता - परिझषित्री
ल्यप्
परिझष्य
क्तवतुँ
परिझषितवान् - परिझषितवती
क्त
परिझषितः - परिझषिता
शतृँ
परिझषन् - परिझषन्ती
शानच्
परिझषमाणः - परिझषमाणा
ण्यत्
परिझाष्यः - परिझाष्या
अच्
परिझषः - परिझषा
घञ्
परिझाषः
क्तिन्
परिझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः