कृदन्तरूपाणि - निस् + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्झषणम्
अनीयर्
निर्झषणीयः - निर्झषणीया
ण्वुल्
निर्झाषकः - निर्झाषिका
तुमुँन्
निर्झषितुम्
तव्य
निर्झषितव्यः - निर्झषितव्या
तृच्
निर्झषिता - निर्झषित्री
ल्यप्
निर्झष्य
क्तवतुँ
निर्झषितवान् - निर्झषितवती
क्त
निर्झषितः - निर्झषिता
शतृँ
निर्झषन् - निर्झषन्ती
शानच्
निर्झषमाणः - निर्झषमाणा
ण्यत्
निर्झाष्यः - निर्झाष्या
अच्
निर्झषः - निर्झषा
घञ्
निर्झाषः
क्तिन्
निर्झष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः