कृदन्तरूपाणि - उप + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपझषणम्
अनीयर्
उपझषणीयः - उपझषणीया
ण्वुल्
उपझाषकः - उपझाषिका
तुमुँन्
उपझषितुम्
तव्य
उपझषितव्यः - उपझषितव्या
तृच्
उपझषिता - उपझषित्री
ल्यप्
उपझष्य
क्तवतुँ
उपझषितवान् - उपझषितवती
क्त
उपझषितः - उपझषिता
शतृँ
उपझषन् - उपझषन्ती
शानच्
उपझषमाणः - उपझषमाणा
ण्यत्
उपझाष्यः - उपझाष्या
अच्
उपझषः - उपझषा
घञ्
उपझाषः
क्तिन्
उपझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः