कृदन्तरूपाणि - परा + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराझषणम्
अनीयर्
पराझषणीयः - पराझषणीया
ण्वुल्
पराझाषकः - पराझाषिका
तुमुँन्
पराझषितुम्
तव्य
पराझषितव्यः - पराझषितव्या
तृच्
पराझषिता - पराझषित्री
ल्यप्
पराझष्य
क्तवतुँ
पराझषितवान् - पराझषितवती
क्त
पराझषितः - पराझषिता
शतृँ
पराझषन् - पराझषन्ती
शानच्
पराझषमाणः - पराझषमाणा
ण्यत्
पराझाष्यः - पराझाष्या
अच्
पराझषः - पराझषा
घञ्
पराझाषः
क्तिन्
पराझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः