कृदन्तरूपाणि - प्रति + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिझषणम्
अनीयर्
प्रतिझषणीयः - प्रतिझषणीया
ण्वुल्
प्रतिझाषकः - प्रतिझाषिका
तुमुँन्
प्रतिझषितुम्
तव्य
प्रतिझषितव्यः - प्रतिझषितव्या
तृच्
प्रतिझषिता - प्रतिझषित्री
ल्यप्
प्रतिझष्य
क्तवतुँ
प्रतिझषितवान् - प्रतिझषितवती
क्त
प्रतिझषितः - प्रतिझषिता
शतृँ
प्रतिझषन् - प्रतिझषन्ती
शानच्
प्रतिझषमाणः - प्रतिझषमाणा
ण्यत्
प्रतिझाष्यः - प्रतिझाष्या
अच्
प्रतिझषः - प्रतिझषा
घञ्
प्रतिझाषः
क्तिन्
प्रतिझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः