कृदन्तरूपाणि - प्र + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रझषणम्
अनीयर्
प्रझषणीयः - प्रझषणीया
ण्वुल्
प्रझाषकः - प्रझाषिका
तुमुँन्
प्रझषितुम्
तव्य
प्रझषितव्यः - प्रझषितव्या
तृच्
प्रझषिता - प्रझषित्री
ल्यप्
प्रझष्य
क्तवतुँ
प्रझषितवान् - प्रझषितवती
क्त
प्रझषितः - प्रझषिता
शतृँ
प्रझषन् - प्रझषन्ती
शानच्
प्रझषमाणः - प्रझषमाणा
ण्यत्
प्रझाष्यः - प्रझाष्या
अच्
प्रझषः - प्रझषा
घञ्
प्रझाषः
क्तिन्
प्रझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः