कृदन्तरूपाणि - अभि + झष् - झषँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिझषणम्
अनीयर्
अभिझषणीयः - अभिझषणीया
ण्वुल्
अभिझाषकः - अभिझाषिका
तुमुँन्
अभिझषितुम्
तव्य
अभिझषितव्यः - अभिझषितव्या
तृच्
अभिझषिता - अभिझषित्री
ल्यप्
अभिझष्य
क्तवतुँ
अभिझषितवान् - अभिझषितवती
क्त
अभिझषितः - अभिझषिता
शतृँ
अभिझषन् - अभिझषन्ती
शानच्
अभिझषमाणः - अभिझषमाणा
ण्यत्
अभिझाष्यः - अभिझाष्या
अच्
अभिझषः - अभिझषा
घञ्
अभिझाषः
क्तिन्
अभिझष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः