कृदन्तरूपाणि - सु + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचर्चनम्
अनीयर्
सुचर्चनीयः - सुचर्चनीया
ण्वुल्
सुचर्चकः - सुचर्चिका
तुमुँन्
सुचर्चितुम्
तव्य
सुचर्चितव्यः - सुचर्चितव्या
तृच्
सुचर्चिता - सुचर्चित्री
ल्यप्
सुचर्च्य
क्तवतुँ
सुचर्चितवान् - सुचर्चितवती
क्त
सुचर्चितः - सुचर्चिता
शतृँ
सुचर्चन् - सुचर्चन्ती
ण्यत्
सुचर्च्यः - सुचर्च्या
अच्
सुचर्चः - सुचर्चा
घञ्
सुचर्चः
सुचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः