कृदन्तरूपाणि - अति + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचर्चनम्
अनीयर्
अतिचर्चनीयः - अतिचर्चनीया
ण्वुल्
अतिचर्चकः - अतिचर्चिका
तुमुँन्
अतिचर्चितुम्
तव्य
अतिचर्चितव्यः - अतिचर्चितव्या
तृच्
अतिचर्चिता - अतिचर्चित्री
ल्यप्
अतिचर्च्य
क्तवतुँ
अतिचर्चितवान् - अतिचर्चितवती
क्त
अतिचर्चितः - अतिचर्चिता
शतृँ
अतिचर्चन् - अतिचर्चन्ती
ण्यत्
अतिचर्च्यः - अतिचर्च्या
अच्
अतिचर्चः - अतिचर्चा
घञ्
अतिचर्चः
अतिचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः