कृदन्तरूपाणि - परा + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचर्चनम्
अनीयर्
पराचर्चनीयः - पराचर्चनीया
ण्वुल्
पराचर्चकः - पराचर्चिका
तुमुँन्
पराचर्चितुम्
तव्य
पराचर्चितव्यः - पराचर्चितव्या
तृच्
पराचर्चिता - पराचर्चित्री
ल्यप्
पराचर्च्य
क्तवतुँ
पराचर्चितवान् - पराचर्चितवती
क्त
पराचर्चितः - पराचर्चिता
शतृँ
पराचर्चन् - पराचर्चन्ती
ण्यत्
पराचर्च्यः - पराचर्च्या
अच्
पराचर्चः - पराचर्चा
घञ्
पराचर्चः
पराचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः