कृदन्तरूपाणि - नि + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचर्चनम्
अनीयर्
निचर्चनीयः - निचर्चनीया
ण्वुल्
निचर्चकः - निचर्चिका
तुमुँन्
निचर्चितुम्
तव्य
निचर्चितव्यः - निचर्चितव्या
तृच्
निचर्चिता - निचर्चित्री
ल्यप्
निचर्च्य
क्तवतुँ
निचर्चितवान् - निचर्चितवती
क्त
निचर्चितः - निचर्चिता
शतृँ
निचर्चन् - निचर्चन्ती
ण्यत्
निचर्च्यः - निचर्च्या
अच्
निचर्चः - निचर्चा
घञ्
निचर्चः
निचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः