कृदन्तरूपाणि - अप + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचर्चनम्
अनीयर्
अपचर्चनीयः - अपचर्चनीया
ण्वुल्
अपचर्चकः - अपचर्चिका
तुमुँन्
अपचर्चितुम्
तव्य
अपचर्चितव्यः - अपचर्चितव्या
तृच्
अपचर्चिता - अपचर्चित्री
ल्यप्
अपचर्च्य
क्तवतुँ
अपचर्चितवान् - अपचर्चितवती
क्त
अपचर्चितः - अपचर्चिता
शतृँ
अपचर्चन् - अपचर्चन्ती
ण्यत्
अपचर्च्यः - अपचर्च्या
अच्
अपचर्चः - अपचर्चा
घञ्
अपचर्चः
अपचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः