कृदन्तरूपाणि - वि + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचर्चनम्
अनीयर्
विचर्चनीयः - विचर्चनीया
ण्वुल्
विचर्चकः - विचर्चिका
तुमुँन्
विचर्चितुम्
तव्य
विचर्चितव्यः - विचर्चितव्या
तृच्
विचर्चिता - विचर्चित्री
ल्यप्
विचर्च्य
क्तवतुँ
विचर्चितवान् - विचर्चितवती
क्त
विचर्चितः - विचर्चिता
शतृँ
विचर्चन् - विचर्चन्ती
ण्यत्
विचर्च्यः - विचर्च्या
अच्
विचर्चः - विचर्चा
घञ्
विचर्चः
विचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः