कृदन्तरूपाणि - परि + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचर्चनम्
अनीयर्
परिचर्चनीयः - परिचर्चनीया
ण्वुल्
परिचर्चकः - परिचर्चिका
तुमुँन्
परिचर्चितुम्
तव्य
परिचर्चितव्यः - परिचर्चितव्या
तृच्
परिचर्चिता - परिचर्चित्री
ल्यप्
परिचर्च्य
क्तवतुँ
परिचर्चितवान् - परिचर्चितवती
क्त
परिचर्चितः - परिचर्चिता
शतृँ
परिचर्चन् - परिचर्चन्ती
ण्यत्
परिचर्च्यः - परिचर्च्या
अच्
परिचर्चः - परिचर्चा
घञ्
परिचर्चः
परिचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः