कृदन्तरूपाणि - उप + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचर्चनम्
अनीयर्
उपचर्चनीयः - उपचर्चनीया
ण्वुल्
उपचर्चकः - उपचर्चिका
तुमुँन्
उपचर्चितुम्
तव्य
उपचर्चितव्यः - उपचर्चितव्या
तृच्
उपचर्चिता - उपचर्चित्री
ल्यप्
उपचर्च्य
क्तवतुँ
उपचर्चितवान् - उपचर्चितवती
क्त
उपचर्चितः - उपचर्चिता
शतृँ
उपचर्चन् - उपचर्चन्ती
ण्यत्
उपचर्च्यः - उपचर्च्या
अच्
उपचर्चः - उपचर्चा
घञ्
उपचर्चः
उपचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः