कृदन्तरूपाणि - प्र + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचर्चनम्
अनीयर्
प्रचर्चनीयः - प्रचर्चनीया
ण्वुल्
प्रचर्चकः - प्रचर्चिका
तुमुँन्
प्रचर्चितुम्
तव्य
प्रचर्चितव्यः - प्रचर्चितव्या
तृच्
प्रचर्चिता - प्रचर्चित्री
ल्यप्
प्रचर्च्य
क्तवतुँ
प्रचर्चितवान् - प्रचर्चितवती
क्त
प्रचर्चितः - प्रचर्चिता
शतृँ
प्रचर्चन् - प्रचर्चन्ती
ण्यत्
प्रचर्च्यः - प्रचर्च्या
अच्
प्रचर्चः - प्रचर्चा
घञ्
प्रचर्चः
प्रचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः