कृदन्तरूपाणि - अभि + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचर्चनम्
अनीयर्
अभिचर्चनीयः - अभिचर्चनीया
ण्वुल्
अभिचर्चकः - अभिचर्चिका
तुमुँन्
अभिचर्चितुम्
तव्य
अभिचर्चितव्यः - अभिचर्चितव्या
तृच्
अभिचर्चिता - अभिचर्चित्री
ल्यप्
अभिचर्च्य
क्तवतुँ
अभिचर्चितवान् - अभिचर्चितवती
क्त
अभिचर्चितः - अभिचर्चिता
शतृँ
अभिचर्चन् - अभिचर्चन्ती
ण्यत्
अभिचर्च्यः - अभिचर्च्या
अच्
अभिचर्चः - अभिचर्चा
घञ्
अभिचर्चः
अभिचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः