कृदन्तरूपाणि - सम् + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चर्चनम् / संचर्चनम्
अनीयर्
सञ्चर्चनीयः / संचर्चनीयः - सञ्चर्चनीया / संचर्चनीया
ण्वुल्
सञ्चर्चकः / संचर्चकः - सञ्चर्चिका / संचर्चिका
तुमुँन्
सञ्चर्चितुम् / संचर्चितुम्
तव्य
सञ्चर्चितव्यः / संचर्चितव्यः - सञ्चर्चितव्या / संचर्चितव्या
तृच्
सञ्चर्चिता / संचर्चिता - सञ्चर्चित्री / संचर्चित्री
ल्यप्
सञ्चर्च्य / संचर्च्य
क्तवतुँ
सञ्चर्चितवान् / संचर्चितवान् - सञ्चर्चितवती / संचर्चितवती
क्त
सञ्चर्चितः / संचर्चितः - सञ्चर्चिता / संचर्चिता
शतृँ
सञ्चर्चन् / संचर्चन् - सञ्चर्चन्ती / संचर्चन्ती
ण्यत्
सञ्चर्च्यः / संचर्च्यः - सञ्चर्च्या / संचर्च्या
अच्
सञ्चर्चः / संचर्चः - सञ्चर्चा - संचर्चा
घञ्
सञ्चर्चः / संचर्चः
सञ्चर्चा / संचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः