कृदन्तरूपाणि - प्रति + चर्च् - चर्चँ परिभाषणहिंसातर्जनेषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचर्चनम्
अनीयर्
प्रतिचर्चनीयः - प्रतिचर्चनीया
ण्वुल्
प्रतिचर्चकः - प्रतिचर्चिका
तुमुँन्
प्रतिचर्चितुम्
तव्य
प्रतिचर्चितव्यः - प्रतिचर्चितव्या
तृच्
प्रतिचर्चिता - प्रतिचर्चित्री
ल्यप्
प्रतिचर्च्य
क्तवतुँ
प्रतिचर्चितवान् - प्रतिचर्चितवती
क्त
प्रतिचर्चितः - प्रतिचर्चिता
शतृँ
प्रतिचर्चन् - प्रतिचर्चन्ती
ण्यत्
प्रतिचर्च्यः - प्रतिचर्च्या
अच्
प्रतिचर्चः - प्रतिचर्चा
घञ्
प्रतिचर्चः
प्रतिचर्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः