कृदन्तरूपाणि - सु + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षेणनम्
अनीयर्
सुक्षेणनीयः - सुक्षेणनीया
ण्वुल्
सुक्षेणकः - सुक्षेणिका
तुमुँन्
सुक्षेणितुम्
तव्य
सुक्षेणितव्यः - सुक्षेणितव्या
तृच्
सुक्षेणिता - सुक्षेणित्री
ल्यप्
सुक्षित्य
क्तवतुँ
सुक्षितवान् - सुक्षितवती
क्त
सुक्षितः - सुक्षिता
शतृँ
सुक्षेण्वन् - सुक्षेण्वती
शानच्
सुक्षेण्वानः - सुक्षेण्वाना
ण्यत्
सुक्षेण्यः - सुक्षेण्या
घञ्
सुक्षेणः
सुक्षिणः - सुक्षिणा
क्तिन्
सुक्षितिः


सनादि प्रत्ययाः

उपसर्गाः