कृदन्तरूपाणि - नि + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षेणनम्
अनीयर्
निक्षेणनीयः - निक्षेणनीया
ण्वुल्
निक्षेणकः - निक्षेणिका
तुमुँन्
निक्षेणितुम्
तव्य
निक्षेणितव्यः - निक्षेणितव्या
तृच्
निक्षेणिता - निक्षेणित्री
ल्यप्
निक्षित्य
क्तवतुँ
निक्षितवान् - निक्षितवती
क्त
निक्षितः - निक्षिता
शतृँ
निक्षेण्वन् - निक्षेण्वती
शानच्
निक्षेण्वानः - निक्षेण्वाना
ण्यत्
निक्षेण्यः - निक्षेण्या
घञ्
निक्षेणः
निक्षिणः - निक्षिणा
क्तिन्
निक्षितिः


सनादि प्रत्ययाः

उपसर्गाः