कृदन्तरूपाणि - अनु + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुक्षेणनम्
अनीयर्
अनुक्षेणनीयः - अनुक्षेणनीया
ण्वुल्
अनुक्षेणकः - अनुक्षेणिका
तुमुँन्
अनुक्षेणितुम्
तव्य
अनुक्षेणितव्यः - अनुक्षेणितव्या
तृच्
अनुक्षेणिता - अनुक्षेणित्री
ल्यप्
अनुक्षित्य
क्तवतुँ
अनुक्षितवान् - अनुक्षितवती
क्त
अनुक्षितः - अनुक्षिता
शतृँ
अनुक्षेण्वन् - अनुक्षेण्वती
शानच्
अनुक्षेण्वानः - अनुक्षेण्वाना
ण्यत्
अनुक्षेण्यः - अनुक्षेण्या
घञ्
अनुक्षेणः
अनुक्षिणः - अनुक्षिणा
क्तिन्
अनुक्षितिः


सनादि प्रत्ययाः

उपसर्गाः