कृदन्तरूपाणि - परि + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षेणनम्
अनीयर्
परिक्षेणनीयः - परिक्षेणनीया
ण्वुल्
परिक्षेणकः - परिक्षेणिका
तुमुँन्
परिक्षेणितुम्
तव्य
परिक्षेणितव्यः - परिक्षेणितव्या
तृच्
परिक्षेणिता - परिक्षेणित्री
ल्यप्
परिक्षित्य
क्तवतुँ
परिक्षितवान् - परिक्षितवती
क्त
परिक्षितः - परिक्षिता
शतृँ
परिक्षेण्वन् - परिक्षेण्वती
शानच्
परिक्षेण्वानः - परिक्षेण्वाना
ण्यत्
परिक्षेण्यः - परिक्षेण्या
घञ्
परिक्षेणः
परिक्षिणः - परिक्षिणा
क्तिन्
परिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः