कृदन्तरूपाणि - परा + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षेणनम्
अनीयर्
पराक्षेणनीयः - पराक्षेणनीया
ण्वुल्
पराक्षेणकः - पराक्षेणिका
तुमुँन्
पराक्षेणितुम्
तव्य
पराक्षेणितव्यः - पराक्षेणितव्या
तृच्
पराक्षेणिता - पराक्षेणित्री
ल्यप्
पराक्षित्य
क्तवतुँ
पराक्षितवान् - पराक्षितवती
क्त
पराक्षितः - पराक्षिता
शतृँ
पराक्षेण्वन् - पराक्षेण्वती
शानच्
पराक्षेण्वानः - पराक्षेण्वाना
ण्यत्
पराक्षेण्यः - पराक्षेण्या
घञ्
पराक्षेणः
पराक्षिणः - पराक्षिणा
क्तिन्
पराक्षितिः


सनादि प्रत्ययाः

उपसर्गाः