कृदन्तरूपाणि - निर् + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्क्षेणनम्
अनीयर्
निष्क्षेणनीयः - निष्क्षेणनीया
ण्वुल्
निष्क्षेणकः - निष्क्षेणिका
तुमुँन्
निष्क्षेणितुम्
तव्य
निष्क्षेणितव्यः - निष्क्षेणितव्या
तृच्
निष्क्षेणिता - निष्क्षेणित्री
ल्यप्
निष्क्षित्य
क्तवतुँ
निष्क्षितवान् - निष्क्षितवती
क्त
निष्क्षितः - निष्क्षिता
शतृँ
निष्क्षेण्वन् - निष्क्षेण्वती
शानच्
निष्क्षेण्वानः - निष्क्षेण्वाना
ण्यत्
निष्क्षेण्यः - निष्क्षेण्या
घञ्
निष्क्षेणः
निष्क्षिणः - निष्क्षिणा
क्तिन्
निष्क्षितिः


सनादि प्रत्ययाः

उपसर्गाः