कृदन्तरूपाणि - प्रति + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षेणनम्
अनीयर्
प्रतिक्षेणनीयः - प्रतिक्षेणनीया
ण्वुल्
प्रतिक्षेणकः - प्रतिक्षेणिका
तुमुँन्
प्रतिक्षेणितुम्
तव्य
प्रतिक्षेणितव्यः - प्रतिक्षेणितव्या
तृच्
प्रतिक्षेणिता - प्रतिक्षेणित्री
ल्यप्
प्रतिक्षित्य
क्तवतुँ
प्रतिक्षितवान् - प्रतिक्षितवती
क्त
प्रतिक्षितः - प्रतिक्षिता
शतृँ
प्रतिक्षेण्वन् - प्रतिक्षेण्वती
शानच्
प्रतिक्षेण्वानः - प्रतिक्षेण्वाना
ण्यत्
प्रतिक्षेण्यः - प्रतिक्षेण्या
घञ्
प्रतिक्षेणः
प्रतिक्षिणः - प्रतिक्षिणा
क्तिन्
प्रतिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः