कृदन्तरूपाणि - दुर् + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षेणनम्
अनीयर्
दुष्क्षेणनीयः - दुष्क्षेणनीया
ण्वुल्
दुष्क्षेणकः - दुष्क्षेणिका
तुमुँन्
दुष्क्षेणितुम्
तव्य
दुष्क्षेणितव्यः - दुष्क्षेणितव्या
तृच्
दुष्क्षेणिता - दुष्क्षेणित्री
ल्यप्
दुष्क्षित्य
क्तवतुँ
दुष्क्षितवान् - दुष्क्षितवती
क्त
दुष्क्षितः - दुष्क्षिता
शतृँ
दुष्क्षेण्वन् - दुष्क्षेण्वती
शानच्
दुष्क्षेण्वानः - दुष्क्षेण्वाना
ण्यत्
दुष्क्षेण्यः - दुष्क्षेण्या
घञ्
दुष्क्षेणः
दुष्क्षिणः - दुष्क्षिणा
क्तिन्
दुष्क्षितिः


सनादि प्रत्ययाः

उपसर्गाः