कृदन्तरूपाणि - अभि + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षेणनम्
अनीयर्
अभिक्षेणनीयः - अभिक्षेणनीया
ण्वुल्
अभिक्षेणकः - अभिक्षेणिका
तुमुँन्
अभिक्षेणितुम्
तव्य
अभिक्षेणितव्यः - अभिक्षेणितव्या
तृच्
अभिक्षेणिता - अभिक्षेणित्री
ल्यप्
अभिक्षित्य
क्तवतुँ
अभिक्षितवान् - अभिक्षितवती
क्त
अभिक्षितः - अभिक्षिता
शतृँ
अभिक्षेण्वन् - अभिक्षेण्वती
शानच्
अभिक्षेण्वानः - अभिक्षेण्वाना
ण्यत्
अभिक्षेण्यः - अभिक्षेण्या
घञ्
अभिक्षेणः
अभिक्षिणः - अभिक्षिणा
क्तिन्
अभिक्षितिः


सनादि प्रत्ययाः

उपसर्गाः