कृदन्तरूपाणि - प्र + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षेणनम्
अनीयर्
प्रक्षेणनीयः - प्रक्षेणनीया
ण्वुल्
प्रक्षेणकः - प्रक्षेणिका
तुमुँन्
प्रक्षेणितुम्
तव्य
प्रक्षेणितव्यः - प्रक्षेणितव्या
तृच्
प्रक्षेणिता - प्रक्षेणित्री
ल्यप्
प्रक्षित्य
क्तवतुँ
प्रक्षितवान् - प्रक्षितवती
क्त
प्रक्षितः - प्रक्षिता
शतृँ
प्रक्षेण्वन् - प्रक्षेण्वती
शानच्
प्रक्षेण्वानः - प्रक्षेण्वाना
ण्यत्
प्रक्षेण्यः - प्रक्षेण्या
घञ्
प्रक्षेणः
प्रक्षिणः - प्रक्षिणा
क्तिन्
प्रक्षितिः


सनादि प्रत्ययाः

उपसर्गाः