कृदन्तरूपाणि - वि + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षेणनम्
अनीयर्
विक्षेणनीयः - विक्षेणनीया
ण्वुल्
विक्षेणकः - विक्षेणिका
तुमुँन्
विक्षेणितुम्
तव्य
विक्षेणितव्यः - विक्षेणितव्या
तृच्
विक्षेणिता - विक्षेणित्री
ल्यप्
विक्षित्य
क्तवतुँ
विक्षितवान् - विक्षितवती
क्त
विक्षितः - विक्षिता
शतृँ
विक्षेण्वन् - विक्षेण्वती
शानच्
विक्षेण्वानः - विक्षेण्वाना
ण्यत्
विक्षेण्यः - विक्षेण्या
घञ्
विक्षेणः
विक्षिणः - विक्षिणा
क्तिन्
विक्षितिः


सनादि प्रत्ययाः

उपसर्गाः