कृदन्तरूपाणि - सम् + क्षिण् - क्षिणुँ हिंसायाम् च - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षेणनम् / संक्षेणनम्
अनीयर्
सङ्क्षेणनीयः / संक्षेणनीयः - सङ्क्षेणनीया / संक्षेणनीया
ण्वुल्
सङ्क्षेणकः / संक्षेणकः - सङ्क्षेणिका / संक्षेणिका
तुमुँन्
सङ्क्षेणितुम् / संक्षेणितुम्
तव्य
सङ्क्षेणितव्यः / संक्षेणितव्यः - सङ्क्षेणितव्या / संक्षेणितव्या
तृच्
सङ्क्षेणिता / संक्षेणिता - सङ्क्षेणित्री / संक्षेणित्री
ल्यप्
सङ्क्षित्य / संक्षित्य
क्तवतुँ
सङ्क्षितवान् / संक्षितवान् - सङ्क्षितवती / संक्षितवती
क्त
सङ्क्षितः / संक्षितः - सङ्क्षिता / संक्षिता
शतृँ
सङ्क्षेण्वन् / संक्षेण्वन् - सङ्क्षेण्वती / संक्षेण्वती
शानच्
सङ्क्षेण्वानः / संक्षेण्वानः - सङ्क्षेण्वाना / संक्षेण्वाना
ण्यत्
सङ्क्षेण्यः / संक्षेण्यः - सङ्क्षेण्या / संक्षेण्या
घञ्
सङ्क्षेणः / संक्षेणः
सङ्क्षिणः / संक्षिणः - सङ्क्षिणा / संक्षिणा
क्तिन्
सङ्क्षितिः / संक्षितिः


सनादि प्रत्ययाः

उपसर्गाः