कृदन्तरूपाणि - सम् + धू - धूञ् कम्पने - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धवनम् / संधवनम्
अनीयर्
सन्धवनीयः / संधवनीयः - सन्धवनीया / संधवनीया
ण्वुल्
सन्धावकः / संधावकः - सन्धाविका / संधाविका
तुमुँन्
सन्धवितुम् / संधवितुम् / सन्धोतुम् / संधोतुम्
तव्य
सन्धवितव्यः / संधवितव्यः / सन्धोतव्यः / संधोतव्यः - सन्धवितव्या / संधवितव्या / सन्धोतव्या / संधोतव्या
तृच्
सन्धविता / संधविता / सन्धोता / संधोता - सन्धवित्री / संधवित्री / सन्धोत्री / संधोत्री
ल्यप्
सन्धूय / संधूय
क्तवतुँ
सन्धूनवान् / संधूनवान् - सन्धूनवती / संधूनवती
क्त
सन्धूनः / संधूनः - सन्धूना / संधूना
शतृँ
सन्धुनन् / संधुनन् - सन्धुनती / संधुनती
शानच्
सन्धुनानः / संधुनानः - सन्धुनाना / संधुनाना
यत्
सन्धव्यः / संधव्यः - सन्धव्या / संधव्या
ण्यत्
सन्धाव्यः / संधाव्यः - सन्धाव्या / संधाव्या
अच्
सन्धवः / संधवः - सन्धवा - संधवा
अप्
सन्धवः / संधवः
क्तिन्
सन्धूनिः / संधूनिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः